Everything about bhairav kavach

Wiki Article



आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥

यत्र यत्र read more भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५॥

श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥



ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।

शत्रु के द्वारा किये हुए मारण, मोहन, उच्चाटन आदि तंत्र दोष नष्ट होते है, उनसें रक्षा होती है।

Report this wiki page